Devi MahatmyaM !

Narayani Stotra!!

Parayana Slokas


||om tat sat||

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============
नारायणी स्तोत्रमु

ऋषिरुवाच

देव्याहते तत्र महासुरेन्द्रेः
इन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टुलाभात्
विकासिवक्त्राब्ज विकासिताशाः॥1||

देवी प्रसन्नार्ति प्रसीद
प्रसीदमातर्जगतोभिलस्य।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य॥2||

अधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि।
अपां स्वरूप स्थितया त्वयैतत्
आप्यायते कृत्स्नम् अलङ्घ्य् वीर्ये॥3||

त्वं वैष्णवीशक्तिरनन्त वीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देवी समस्तमेत
त्त्वं वै प्रसन्नाभुविमुक्ति हेतुः॥4||

विद्याः समस्ताः तव देवि भेदाः
स्त्रियःसमस्ताः सकलाजगत्सु।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिःस्तव्यपरापरोक्तिः॥5||

सर्वभूता यदादेवी भुक्तिमुक्ति प्रदायिनि।
त्वं स्तुतास्तुतये का वा भवन्तुपरमोक्तयः॥6||

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्तुते।
स्वर्गापवर्गदे देवी नारायणि नमोsस्तुते ॥7||

कलाकाष्ठादि रूपेण परिणामप्रदायिनी।
विश्वस्योपरतौ शक्ते नारायणि नमोsस्तुते ॥8||

सर्वमांगळमांगळ्ये शिवे सर्वार्थसाधके ।
शरण्येत्रयम्बके गौरी नारायणि नमोsस्तुते ॥9||

सृष्ठि स्थिति विनाशानां शक्तिभूते सनातनी।
गुणाश्रये गुणमये नारायणि नमोsस्तुते ॥10||

शरणागतदीनार्त परित्राण परायणे।
सर्वस्यार्तिहरे देवी नारायणि नमोsस्तुते ॥11||

हंसयुक्त विमानस्थे ब्रह्मणी रूपधारिणी।
कौशाम्भः क्षरिके देवी नारायणि नमोsस्तुते ॥12||

त्रिशूल चन्द्राहिधरे महावृषभवासिनि।
माहेश्वरी स्वरूपेण नारायणि नमोस्तुते ॥13||

मयूर कुक्कुटवृते महाशक्ति धरेsनघे।
कौमारी रूपसंस्थाने नारायणि नमोsस्तुते ॥14||

शंखचक्रगदा शारङ्ग गृहीत परमायुधे।
प्रसीद वैष्णवी रूपे नारायणि नमोsस्तुते ॥15||

गृहीतोग्र महाचक्रे दंष्ट्रोद्धृत वसुंधरे।
वराहरूपिणी शिवे नारायणि नमोsस्तुते ॥16||

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।
तैलोक्यत्राणसहिते नारायणि नमोsस्तुते ॥17||

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोsस्तुते ॥18||

शिवदूती स्वरूपेण हत दैत्य महाबले।
घोररूपे महारावे नारायणि नमोsस्तुते ॥19||

दंष्ट्राकराळवदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमोsस्तुते ॥20||

लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमोsस्तुते ॥21||

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमोsस्तुते ॥22||

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते।
भयेभ्यः त्राहि नो देवी दुर्गे देवी नमोsस्तुते ॥23||

एतत्ते वदनं सौम्यं लोचनत्रय विभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोsस्तुते ॥24||

ज्वालाकराळ मत्युग्रम् अशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतेः भद्रकाळि नमोsस्तुते ॥25||

हिनस्ति दैत्य तेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥26||

असुरासृग्वसापंक चर्चितस्ते करोज्ज्वल।
शुभाय खड्गो भवतु चण्डिके त्वां नतावयम्॥27||

रोगानशेषानपहंसि तुष्टा
रुष्टातु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥28||

एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैः बहुधात्ममूर्तिं
कृत्वाम्बिके तत्प्रकरोति कान्या॥29||

विद्यासु शास्त्रेषु विवेकदीपे
षाद्येषुवाक्येषु च कात्वदन्या।
ममत्वगर्तेsति महान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥30||

रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दवानलो यत्र तथाब्धिमध्ये
तत्रास्थिता त्वं परिपासि विश्वम्॥31||

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः॥32||

देवी प्रसीद परिपालयनोsरि
भीतेर्नित्यं यथासुरवधात् अधुनैव सद्यः।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥33||

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदाभव॥34||

इति श्रीमार्कंडेयपुराणे सावर्णिके मन्वंतरे
देवी माहात्म्ये एकादशोध्याये नारायणि स्तुतिः॥
॥ओम् तत् सत्॥
++++++++++++++++++++++++++++++++++++++++++++++

updated 18 10 2018 06 30